Sunday, 16 February 2025

The mango tree in our garden is flowering!!

Sunday, 19 February 2023

Adiyogi aarati slokas - Mahashivaratri 2023

Sanskrit text for the Aadiyogi aarati slokas at https://www.youtube.com/live/h-U1m0Bn4bo?feature=share&t=15323: 

भूमिमङ्ग‌‌लं उदगमङ्गलं अग्निमङ्गलं वायुमङ्गलं गगनमङ्गलं सूर्यमङ्गलं चन्द्रमङ्गलं जीवमङ्गलं जगदमङ्गलं देहमङ्गलं मनोमङ्गलं आत्ममङ्गलं
भूमिमङ्ग‌‌लं उदगमङ्गलं अग्निमङ्गलं वायुमङ्गलं गगनमङ्गलं सूर्यमङ्गलं चन्द्रमङ्गलं जीवमङ्गलं जगदमङ्गलं देहमङ्गलं मनोमङ्गलं आत्ममङ्गलं 
सर्वमङ्गलं भवतु भवतु भवतु 
सर्वमङ्गलं भवतु भवतु भवतु
सर्वमङ्गलं भवतु भवतु भवतु ॥

रुद्रमहेश्वर भुजङ्गभूषण नीलकण्ठाय देवाय।
आदि‌योगिनं त्वां सश्रद्धे मुक्तिदायिने आदियोगिने दिव्यआरतीं अर्पयामि ।।

वीरभद्राय कालकालाय मृत्युञ्जयाय देवाय।
आदि‌योगिनं त्वां सश्रद्धे मुक्तिदायिने आदियोगिने दिव्यआरतीं अर्पयामि ।।

हरहरहराय ‌‌‌‌‍‌‌शिवशिवशिवाय ताण्डवप्रियाय देवाय ।
आदि‌योगिनं त्वां सश्रद्धे मुक्तिदायिने आदियोगिने दिव्यआरतीं अर्पयामि ।।

योगयोगयोगेश्वराय भूतभूतभूतेश्वराय कालकालकालेश्वराय शिवशिवसर्वेश्वराय शंभो शंभो महादेवाय​ ।।



Saturday, 15 October 2022

Drawing done using sketch pen by Amruth